Yuganaddhakramaḥ pañcamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

युगनद्धक्रमः पञ्चमः

[5]

yuganaddhakramaḥ pañcamaḥ

namaḥ śrīvajradharāya

phalahetvātmakaṃ nāthaṃ sarvadvandvavivarjitam|
praṇamya likhyate samyag yuganaddhakramottamaḥ||1||

saṃsāro nirvṛtiśceti kalpanādvayavarjanāt|
ekībhāvo bhaved yatra yuganaddhaṃ taducyate||2||

saṅkleśaṃ vyavadānaṃ ca jñātvā tu paramārthataḥ|
ekībhāvaṃ tu yo vettiṃ sa vetti yuganaddhakam||3||

sākārabhāvasaṅkalpaṃ nirākāratvakalpanām|
ekīkṛtya cerad yogī sa vetti yuganaddhakam||4||

grāhyaṃ ca grāhakaṃ caiva dvidhā buddhirna vidyate|
abhinnatā bhaved yatra tadāha yuganaddhakam||5||

śāśvatocchedabuddhī tu yaḥ prahāya pravartate|
yuganaddhakramākhyaṃ vai tattvaṃ vetti sa paṇḍitaḥ||6||

prajñākaruṇayoraikyaṃ jñātvā yatra pravartate|
yuganaddha iti khyātaḥ kramo'yaṃ buddhagocaraḥ||7||

prajñopāyasamāpattyā jñātvā sarvaṃ samāsataḥ|
yatra sthito mahāyogī tad bhaved yuganaddhakam||8||

yatra sopadhiśeṣaṃ ca tathā'nupadhiśeṣakam|
ityevaṃ kalpanā nāsti tat taddhi yuganaddhakam||9||

yatra pudgalanairātmyaṃ dharmanairātmyamityapi|
kalpanāyā viviktatvaṃ yuganaddhasya lakṣaṇam||10||

jñātvā krameṇa tattvajñaḥ svādhiṣṭhānaprabhāsvaram|
tayoreva samājaṃ yad yuganaddhakramo hyayam||11||

piṇḍagrāhanubhedābhyāṃ praveśastathatālaye|
utthānaṃ ca tato yatra samantād yuganaddhakam||12||

saṃvṛtiṃ paramārthaṃ ca pṛthag jñātvā vibhāgataḥ|
sammīlanaṃ bhaved yatra yuganaddhaṃ taducyate||13||

tathātalambanaṃ naiva vyutthānaṃ yatra naiva hi|
yuganaddhaṃ bhavet tacca yogināṃ padamavyayam||14||

suptaḥ prabuddha ityetadavasthādvayavarjitam|
yuganaddhaṃ vadecchāstā svāpabodhavivarjitam||15||

samādhānāsamādhānaṃ yasya nāstyeva sarvathā|
yuganaddhe sthito yogī bhāvābhāvavivarjitaḥ||16||

asmṛtismṛtinirmuktaḥ satatodayalakṣaṇaḥ|
vicaredicchayā yogī yuganaddhakrame sthitaḥ||17||

rāgārāgavinirmuktaḥ paramānandamūrtimān|
āsaṃsāraṃ sthitiṃ kuryād yuganaddhavibhāvakaḥ||18||

kāryaṃ ca kāraṇaṃ caiva kṛtvā'bhinnaṃsvabhāvataḥ|
yā sthitiryogināṃ buddhā yuganaddhaṃ vadanti tat||19||

utpattikrama eko'yam utpannakrama ityapi|
ekatvaṃ tu dvayoryatra yuganaddhastaducyate||20||

devatā pariśuddheyam aśuddheyaṃ bhavediti|
iti yā kalpanā'bhinnā yatra tad yuganaddhakam||21||

rūpīti cāpyarūpīti kalpanādvayavarjanāt|
yaḥśāntiṃ vetti yogīndraḥ sa prāpto yuganaddhakam||22||

evaṃ vai yaḥ sthito yogī yuganaddhakrame sthitaḥ|
ucyate sa hi sarvajñaḥ tattvadarśī ca viśvadhṛk||23||

māyājālābhisambuddhaḥ saṃsārārṇavapāragaḥ|
kṛtakṛtyo mahāyogī satyadvayanaye sthitaḥ||24||

etadevādvayaṃ jñānam apratiṣṭhitanirvṛtiḥ|
buddhatvaṃ vajrasattvatvaṃ sarvaiśvaryaṃ tathaiva ca||25|

vajropamasamādhistu niṣpannakrama eva ca|
vajropamasamādhiścāpyadvayaṃ tacca kathyate||26||

anutpādādayaḥ śabdā advayajñānasūcakāḥ|
asyaiva vācakāḥ sarve nānyat tatrābhidhīyate||27||

mahāmudrātmikāṃ siddhiṃ sadasatpakṣavarjitām|
anenaiva gatā buddhā gaṅgāyāḥ sikatopamāḥ||28||

ghaṭamāno mahāyogī yuganaddhapade sthitaḥ|
bhāvayed yuganaddhaṃ tu caryāṃ cāpi tadanvayām||29||

yathātmani tathā śatrau yathā bhāryā tathātmajā|
yathā mātā tathā vaiśyā yathā ḍombī tathā dvijā||30||

yathā vastraṃ tathā carma yathā ratnaṃ tathā tuṣam|
yathā mūtraṃ tathā madyaṃ yathā bhaktaṃ tathā śakṛt||31||

yathā sugandhi karpūraṃ tathā gandhamamedhyajam|
yathā stutikaraṃ vākyaṃ tathā vākyaṃ jugupsitam||32||

yathā rudrastathā vajrī yathā rātrīstathā divā|
yathā svapnaṃ tathā dṛṣṭaṃ yathā naṣṭaṃ tathā sthitam||33||

yathā saukhyaṃ tathā duḥkhaṃ yathā duṣṭastathā sutaḥ|
yathā'vīcistathā svargastathā puṇyaṃ tu pāpakam||34||

evaṃ jñātvā cared jñānī nirviśaṅkastu sarvakṛt|
pracchannavratamāsādya sidhyante sarvasampadaḥ||35||

prakāśya puṇyaṃ yat prāptaṃ pañcakramamanuttaram|
anena krīḍatāṃ loko yuganaddhasamādhinā|| iti|36||

yuganaddhakramaḥ pañcamaḥ samāptaḥ||

kṛtiriyam ācāryanāgārjunapādānām| granthapramāṇamasya ślokāḥ pañcatriṃśat|
|| pañcakramaḥ samāptaḥ||

prajñākaruṇayoraikyaṃ jñātvā yatra pravartate|
yuganaddha iti khyātaḥ kramo'yaṃ buddhagocaraḥ||
(pañcakramaḥ, 5ḥ7)

atyudgāḍharayasthirākṛtighanadhvānabhramanmandara-
kṣubdhadhīradhivīcisañcayagataprāleyapādopamaḥ|
śrīmatpotalake gabhīravivṛtidhvānapratidhvānite
sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ||
(subhāṣitaratnakośe vidyākaraḥ)

na satyā nāsatyā na ca tadubhayī nāpyanubhayī
nirullekhā sarvākṛtivaramayī madhyamakadhīḥ|
jinaḥ śāstā saiva sthira-calajagattattvamapi sā
svasaṃvittirdevī jayati sukhavajrapraṇayinī||
(amṛtakaṇikābhidhāyāṃ nāmasaṃgītiṭikāyām, raviśrīḥ)

ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat|
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ||

śubhamastu